ABOUT BAGLAMUKHI SADHNA

About baglamukhi sadhna

About baglamukhi sadhna

Blog Article



१४. श्रीभगिन्यै नमः सौभाग्य-दायक-शक्ति को नमस्कार।

मनो-वाञ्छितं कार्यं साधय साधय, ह्रीं स्वाहा । (४८ अक्षर)।

तां खेचरां स्मेर-वदनां, भस्मालङ्कार-भूषिताम् । विश्व-व्यापक-तोयान्ते, पीत-पद्मोपरि-स्थिताम् ।।

ॐ श्री बगलामुखी देवताम्बा प्रीत्यर्थे जपे विनियोगाय नमः अंजलौ।

क्लीं विद्या-तत्त्व-व्यापिनी-बगला-मुख्यम्बा श्रीपादुकां पूजयामि ।

‘पराजयं प्राप्य पलायमानं राक्षसैरिन्द्रादि-वधार्थमभिचार-रूपेण भूमौ निखाता अस्थि केश-नखादि-पदार्था: कृत्या-विशेषा वलगाः।

मुद्-गरं दक्षिणे पाशं, वामे जिह्वां च वज्रकम् ।पीताम्बर-धरां सान्द्र-वृत्त-पीन-पयोधराम‌्

विनियोग- ॐ अस्य श्रीबगला-मुखी-कवचस्य श्रीशिव ऋषिः , पंक्ति: छन्द: श्रीबगला-मुखी देवता, धर्मार्थ-काम-मोक्षेषु पाठे विनियोग: ।

श्रीब्रह्मास्त्र कल्पोक्त सूर्य- मण्डल-स्थित श्रीबगला- मुखी का ध्यान

ॐ ह्लीं बगलामुखि सर्वदुष्टानां वाचं मुखं पदं स्तम्भय जिह्वां कीलय बुद्धिं विनाशय ह्रीं ॐ स्वाहा ।

सुधाब्धौ रत्न-पर्यङ्के, मूले कल्प-तरोस्तथा ।

अर्थात् ‘ इन्द्रादि देवताओं baglamukhi sadhna द्वारा पराजित होकर भागे हुए राक्षसों ने देवताओं के बध के लिए अस्थि, केश, नखादि पदार्थों के द्वारा अभिचार किया।’

सर्व-मन्त्र-मयीं देवीं, सर्वाकर्षण-कारिणीम् । सर्व- विद्या-भक्षिणीं च, भजेऽहं विधि-पूर्वकम् ॥

गर्वी खवर्ति सर्व विच्च जडति त्वद् यन्त्राणा यंत्रितः।

Report this page